रज्जुभार ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
रज्जुभारः
रज्जुभारौ
रज्जुभाराः
ସମ୍ବୋଧନ
रज्जुभार
रज्जुभारौ
रज्जुभाराः
ଦ୍ୱିତୀୟା
रज्जुभारम्
रज्जुभारौ
रज्जुभारान्
ତୃତୀୟା
रज्जुभारेण
रज्जुभाराभ्याम्
रज्जुभारैः
ଚତୁର୍ଥୀ
रज्जुभाराय
रज्जुभाराभ्याम्
रज्जुभारेभ्यः
ପଞ୍ଚମୀ
रज्जुभारात् / रज्जुभाराद्
रज्जुभाराभ्याम्
रज्जुभारेभ्यः
ଷଷ୍ଠୀ
रज्जुभारस्य
रज्जुभारयोः
रज्जुभाराणाम्
ସପ୍ତମୀ
रज्जुभारे
रज्जुभारयोः
रज्जुभारेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
रज्जुभारः
रज्जुभारौ
रज्जुभाराः
ସମ୍ବୋଧନ
रज्जुभार
रज्जुभारौ
रज्जुभाराः
ଦ୍ୱିତୀୟା
रज्जुभारम्
रज्जुभारौ
रज्जुभारान्
ତୃତୀୟା
रज्जुभारेण
रज्जुभाराभ्याम्
रज्जुभारैः
ଚତୁର୍ଥୀ
रज्जुभाराय
रज्जुभाराभ्याम्
रज्जुभारेभ्यः
ପଞ୍ଚମୀ
रज्जुभारात् / रज्जुभाराद्
रज्जुभाराभ्याम्
रज्जुभारेभ्यः
ଷଷ୍ଠୀ
रज्जुभारस्य
रज्जुभारयोः
रज्जुभाराणाम्
ସପ୍ତମୀ
रज्जुभारे
रज्जुभारयोः
रज्जुभारेषु