रजक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रजकः
रजकौ
रजकाः
ಸಂಬೋಧನ
रजक
रजकौ
रजकाः
ದ್ವಿತೀಯಾ
रजकम्
रजकौ
रजकान्
ತೃತೀಯಾ
रजकेन
रजकाभ्याम्
रजकैः
ಚತುರ್ಥೀ
रजकाय
रजकाभ्याम्
रजकेभ्यः
ಪಂಚಮೀ
रजकात् / रजकाद्
रजकाभ्याम्
रजकेभ्यः
ಷಷ್ಠೀ
रजकस्य
रजकयोः
रजकानाम्
ಸಪ್ತಮೀ
रजके
रजकयोः
रजकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रजकः
रजकौ
रजकाः
ಸಂಬೋಧನ
रजक
रजकौ
रजकाः
ದ್ವಿತೀಯಾ
रजकम्
रजकौ
रजकान्
ತೃತೀಯಾ
रजकेन
रजकाभ्याम्
रजकैः
ಚತುರ್ಥೀ
रजकाय
रजकाभ्याम्
रजकेभ्यः
ಪಂಚಮೀ
रजकात् / रजकाद्
रजकाभ्याम्
रजकेभ्यः
ಷಷ್ಠೀ
रजकस्य
रजकयोः
रजकानाम्
ಸಪ್ತಮೀ
रजके
रजकयोः
रजकेषु
ಇತರರು