रजक विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
रजकः
रजकौ
रजकाः
संबोधन
रजक
रजकौ
रजकाः
द्वितीया
रजकम्
रजकौ
रजकान्
तृतीया
रजकेन
रजकाभ्याम्
रजकैः
चतुर्थी
रजकाय
रजकाभ्याम्
रजकेभ्यः
पंचमी
रजकात् / रजकाद्
रजकाभ्याम्
रजकेभ्यः
षष्ठी
रजकस्य
रजकयोः
रजकानाम्
सप्तमी
रजके
रजकयोः
रजकेषु
एक
द्वि
अनेक
प्रथमा
रजकः
रजकौ
रजकाः
सम्बोधन
रजक
रजकौ
रजकाः
द्वितीया
रजकम्
रजकौ
रजकान्
तृतीया
रजकेन
रजकाभ्याम्
रजकैः
चतुर्थी
रजकाय
रजकाभ्याम्
रजकेभ्यः
पञ्चमी
रजकात् / रजकाद्
रजकाभ्याम्
रजकेभ्यः
षष्ठी
रजकस्य
रजकयोः
रजकानाम्
सप्तमी
रजके
रजकयोः
रजकेषु
इतर