रचयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रचयितव्यः
रचयितव्यौ
रचयितव्याः
ಸಂಬೋಧನ
रचयितव्य
रचयितव्यौ
रचयितव्याः
ದ್ವಿತೀಯಾ
रचयितव्यम्
रचयितव्यौ
रचयितव्यान्
ತೃತೀಯಾ
रचयितव्येन
रचयितव्याभ्याम्
रचयितव्यैः
ಚತುರ್ಥೀ
रचयितव्याय
रचयितव्याभ्याम्
रचयितव्येभ्यः
ಪಂಚಮೀ
रचयितव्यात् / रचयितव्याद्
रचयितव्याभ्याम्
रचयितव्येभ्यः
ಷಷ್ಠೀ
रचयितव्यस्य
रचयितव्ययोः
रचयितव्यानाम्
ಸಪ್ತಮೀ
रचयितव्ये
रचयितव्ययोः
रचयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रचयितव्यः
रचयितव्यौ
रचयितव्याः
ಸಂಬೋಧನ
रचयितव्य
रचयितव्यौ
रचयितव्याः
ದ್ವಿತೀಯಾ
रचयितव्यम्
रचयितव्यौ
रचयितव्यान्
ತೃತೀಯಾ
रचयितव्येन
रचयितव्याभ्याम्
रचयितव्यैः
ಚತುರ್ಥೀ
रचयितव्याय
रचयितव्याभ्याम्
रचयितव्येभ्यः
ಪಂಚಮೀ
रचयितव्यात् / रचयितव्याद्
रचयितव्याभ्याम्
रचयितव्येभ्यः
ಷಷ್ಠೀ
रचयितव्यस्य
रचयितव्ययोः
रचयितव्यानाम्
ಸಪ್ತಮೀ
रचयितव्ये
रचयितव्ययोः
रचयितव्येषु


ಇತರರು