रचयितव्य विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
रचयितव्यः
रचयितव्यौ
रचयितव्याः
संबोधन
रचयितव्य
रचयितव्यौ
रचयितव्याः
द्वितीया
रचयितव्यम्
रचयितव्यौ
रचयितव्यान्
तृतीया
रचयितव्येन
रचयितव्याभ्याम्
रचयितव्यैः
चतुर्थी
रचयितव्याय
रचयितव्याभ्याम्
रचयितव्येभ्यः
पंचमी
रचयितव्यात् / रचयितव्याद्
रचयितव्याभ्याम्
रचयितव्येभ्यः
षष्ठी
रचयितव्यस्य
रचयितव्ययोः
रचयितव्यानाम्
सप्तमी
रचयितव्ये
रचयितव्ययोः
रचयितव्येषु
एक
द्वि
अनेक
प्रथमा
रचयितव्यः
रचयितव्यौ
रचयितव्याः
सम्बोधन
रचयितव्य
रचयितव्यौ
रचयितव्याः
द्वितीया
रचयितव्यम्
रचयितव्यौ
रचयितव्यान्
तृतीया
रचयितव्येन
रचयितव्याभ्याम्
रचयितव्यैः
चतुर्थी
रचयितव्याय
रचयितव्याभ्याम्
रचयितव्येभ्यः
पञ्चमी
रचयितव्यात् / रचयितव्याद्
रचयितव्याभ्याम्
रचयितव्येभ्यः
षष्ठी
रचयितव्यस्य
रचयितव्ययोः
रचयितव्यानाम्
सप्तमी
रचयितव्ये
रचयितव्ययोः
रचयितव्येषु
इतर