रचनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रचनीयः
रचनीयौ
रचनीयाः
ಸಂಬೋಧನ
रचनीय
रचनीयौ
रचनीयाः
ದ್ವಿತೀಯಾ
रचनीयम्
रचनीयौ
रचनीयान्
ತೃತೀಯಾ
रचनीयेन
रचनीयाभ्याम्
रचनीयैः
ಚತುರ್ಥೀ
रचनीयाय
रचनीयाभ्याम्
रचनीयेभ्यः
ಪಂಚಮೀ
रचनीयात् / रचनीयाद्
रचनीयाभ्याम्
रचनीयेभ्यः
ಷಷ್ಠೀ
रचनीयस्य
रचनीययोः
रचनीयानाम्
ಸಪ್ತಮೀ
रचनीये
रचनीययोः
रचनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रचनीयः
रचनीयौ
रचनीयाः
ಸಂಬೋಧನ
रचनीय
रचनीयौ
रचनीयाः
ದ್ವಿತೀಯಾ
रचनीयम्
रचनीयौ
रचनीयान्
ತೃತೀಯಾ
रचनीयेन
रचनीयाभ्याम्
रचनीयैः
ಚತುರ್ಥೀ
रचनीयाय
रचनीयाभ्याम्
रचनीयेभ्यः
ಪಂಚಮೀ
रचनीयात् / रचनीयाद्
रचनीयाभ्याम्
रचनीयेभ्यः
ಷಷ್ಠೀ
रचनीयस्य
रचनीययोः
रचनीयानाम्
ಸಪ್ತಮೀ
रचनीये
रचनीययोः
रचनीयेषु


ಇತರರು