रचनीय ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
रचनीयः
रचनीयौ
रचनीयाः
ସମ୍ବୋଧନ
रचनीय
रचनीयौ
रचनीयाः
ଦ୍ୱିତୀୟା
रचनीयम्
रचनीयौ
रचनीयान्
ତୃତୀୟା
रचनीयेन
रचनीयाभ्याम्
रचनीयैः
ଚତୁର୍ଥୀ
रचनीयाय
रचनीयाभ्याम्
रचनीयेभ्यः
ପଞ୍ଚମୀ
रचनीयात् / रचनीयाद्
रचनीयाभ्याम्
रचनीयेभ्यः
ଷଷ୍ଠୀ
रचनीयस्य
रचनीययोः
रचनीयानाम्
ସପ୍ତମୀ
रचनीये
रचनीययोः
रचनीयेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
रचनीयः
रचनीयौ
रचनीयाः
ସମ୍ବୋଧନ
रचनीय
रचनीयौ
रचनीयाः
ଦ୍ୱିତୀୟା
रचनीयम्
रचनीयौ
रचनीयान्
ତୃତୀୟା
रचनीयेन
रचनीयाभ्याम्
रचनीयैः
ଚତୁର୍ଥୀ
रचनीयाय
रचनीयाभ्याम्
रचनीयेभ्यः
ପଞ୍ଚମୀ
रचनीयात् / रचनीयाद्
रचनीयाभ्याम्
रचनीयेभ्यः
ଷଷ୍ଠୀ
रचनीयस्य
रचनीययोः
रचनीयानाम्
ସପ୍ତମୀ
रचनीये
रचनीययोः
रचनीयेषु
ଅନ୍ୟ