रचक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रचकः
रचकौ
रचकाः
ಸಂಬೋಧನ
रचक
रचकौ
रचकाः
ದ್ವಿತೀಯಾ
रचकम्
रचकौ
रचकान्
ತೃತೀಯಾ
रचकेन
रचकाभ्याम्
रचकैः
ಚತುರ್ಥೀ
रचकाय
रचकाभ्याम्
रचकेभ्यः
ಪಂಚಮೀ
रचकात् / रचकाद्
रचकाभ्याम्
रचकेभ्यः
ಷಷ್ಠೀ
रचकस्य
रचकयोः
रचकानाम्
ಸಪ್ತಮೀ
रचके
रचकयोः
रचकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रचकः
रचकौ
रचकाः
ಸಂಬೋಧನ
रचक
रचकौ
रचकाः
ದ್ವಿತೀಯಾ
रचकम्
रचकौ
रचकान्
ತೃತೀಯಾ
रचकेन
रचकाभ्याम्
रचकैः
ಚತುರ್ಥೀ
रचकाय
रचकाभ्याम्
रचकेभ्यः
ಪಂಚಮೀ
रचकात् / रचकाद्
रचकाभ्याम्
रचकेभ्यः
ಷಷ್ಠೀ
रचकस्य
रचकयोः
रचकानाम्
ಸಪ್ತಮೀ
रचके
रचकयोः
रचकेषु


ಇತರರು