रङ्घ्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रङ्घ्यः
रङ्घ्यौ
रङ्घ्याः
ಸಂಬೋಧನ
रङ्घ्य
रङ्घ्यौ
रङ्घ्याः
ದ್ವಿತೀಯಾ
रङ्घ्यम्
रङ्घ्यौ
रङ्घ्यान्
ತೃತೀಯಾ
रङ्घ्येण
रङ्घ्याभ्याम्
रङ्घ्यैः
ಚತುರ್ಥೀ
रङ्घ्याय
रङ्घ्याभ्याम्
रङ्घ्येभ्यः
ಪಂಚಮೀ
रङ्घ्यात् / रङ्घ्याद्
रङ्घ्याभ्याम्
रङ्घ्येभ्यः
ಷಷ್ಠೀ
रङ्घ्यस्य
रङ्घ्ययोः
रङ्घ्याणाम्
ಸಪ್ತಮೀ
रङ्घ्ये
रङ्घ्ययोः
रङ्घ्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रङ्घ्यः
रङ्घ्यौ
रङ्घ्याः
ಸಂಬೋಧನ
रङ्घ्य
रङ्घ्यौ
रङ्घ्याः
ದ್ವಿತೀಯಾ
रङ्घ्यम्
रङ्घ्यौ
रङ्घ्यान्
ತೃತೀಯಾ
रङ्घ्येण
रङ्घ्याभ्याम्
रङ्घ्यैः
ಚತುರ್ಥೀ
रङ्घ्याय
रङ्घ्याभ्याम्
रङ्घ्येभ्यः
ಪಂಚಮೀ
रङ्घ्यात् / रङ्घ्याद्
रङ्घ्याभ्याम्
रङ्घ्येभ्यः
ಷಷ್ಠೀ
रङ्घ्यस्य
रङ्घ्ययोः
रङ्घ्याणाम्
ಸಪ್ತಮೀ
रङ्घ्ये
रङ्घ्ययोः
रङ्घ्येषु
ಇತರರು