रङ्गितव्य ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रङ्गितव्यम्
रङ्गितव्ये
रङ्गितव्यानि
ಸಂಬೋಧನ
रङ्गितव्य
रङ्गितव्ये
रङ्गितव्यानि
ದ್ವಿತೀಯಾ
रङ्गितव्यम्
रङ्गितव्ये
रङ्गितव्यानि
ತೃತೀಯಾ
रङ्गितव्येन
रङ्गितव्याभ्याम्
रङ्गितव्यैः
ಚತುರ್ಥೀ
रङ्गितव्याय
रङ्गितव्याभ्याम्
रङ्गितव्येभ्यः
ಪಂಚಮೀ
रङ्गितव्यात् / रङ्गितव्याद्
रङ्गितव्याभ्याम्
रङ्गितव्येभ्यः
ಷಷ್ಠೀ
रङ्गितव्यस्य
रङ्गितव्ययोः
रङ्गितव्यानाम्
ಸಪ್ತಮೀ
रङ्गितव्ये
रङ्गितव्ययोः
रङ्गितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रङ्गितव्यम्
रङ्गितव्ये
रङ्गितव्यानि
ಸಂಬೋಧನ
रङ्गितव्य
रङ्गितव्ये
रङ्गितव्यानि
ದ್ವಿತೀಯಾ
रङ्गितव्यम्
रङ्गितव्ये
रङ्गितव्यानि
ತೃತೀಯಾ
रङ्गितव्येन
रङ्गितव्याभ्याम्
रङ्गितव्यैः
ಚತುರ್ಥೀ
रङ्गितव्याय
रङ्गितव्याभ्याम्
रङ्गितव्येभ्यः
ಪಂಚಮೀ
रङ्गितव्यात् / रङ्गितव्याद्
रङ्गितव्याभ्याम्
रङ्गितव्येभ्यः
ಷಷ್ಠೀ
रङ्गितव्यस्य
रङ्गितव्ययोः
रङ्गितव्यानाम्
ಸಪ್ತಮೀ
रङ्गितव्ये
रङ्गितव्ययोः
रङ्गितव्येषु


ಇತರರು