रङ्गितव्य विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
रङ्गितव्यम्
रङ्गितव्ये
रङ्गितव्यानि
संबोधन
रङ्गितव्य
रङ्गितव्ये
रङ्गितव्यानि
द्वितीया
रङ्गितव्यम्
रङ्गितव्ये
रङ्गितव्यानि
तृतीया
रङ्गितव्येन
रङ्गितव्याभ्याम्
रङ्गितव्यैः
चतुर्थी
रङ्गितव्याय
रङ्गितव्याभ्याम्
रङ्गितव्येभ्यः
पंचमी
रङ्गितव्यात् / रङ्गितव्याद्
रङ्गितव्याभ्याम्
रङ्गितव्येभ्यः
षष्ठी
रङ्गितव्यस्य
रङ्गितव्ययोः
रङ्गितव्यानाम्
सप्तमी
रङ्गितव्ये
रङ्गितव्ययोः
रङ्गितव्येषु
 
एक
द्वि
अनेक
प्रथमा
रङ्गितव्यम्
रङ्गितव्ये
रङ्गितव्यानि
सम्बोधन
रङ्गितव्य
रङ्गितव्ये
रङ्गितव्यानि
द्वितीया
रङ्गितव्यम्
रङ्गितव्ये
रङ्गितव्यानि
तृतीया
रङ्गितव्येन
रङ्गितव्याभ्याम्
रङ्गितव्यैः
चतुर्थी
रङ्गितव्याय
रङ्गितव्याभ्याम्
रङ्गितव्येभ्यः
पञ्चमी
रङ्गितव्यात् / रङ्गितव्याद्
रङ्गितव्याभ्याम्
रङ्गितव्येभ्यः
षष्ठी
रङ्गितव्यस्य
रङ्गितव्ययोः
रङ्गितव्यानाम्
सप्तमी
रङ्गितव्ये
रङ्गितव्ययोः
रङ्गितव्येषु


इतर