योग्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
योग्यः
योग्यौ
योग्याः
ಸಂಬೋಧನ
योग्य
योग्यौ
योग्याः
ದ್ವಿತೀಯಾ
योग्यम्
योग्यौ
योग्यान्
ತೃತೀಯಾ
योग्येन
योग्याभ्याम्
योग्यैः
ಚತುರ್ಥೀ
योग्याय
योग्याभ्याम्
योग्येभ्यः
ಪಂಚಮೀ
योग्यात् / योग्याद्
योग्याभ्याम्
योग्येभ्यः
ಷಷ್ಠೀ
योग्यस्य
योग्ययोः
योग्यानाम्
ಸಪ್ತಮೀ
योग्ये
योग्ययोः
योग्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
योग्यः
योग्यौ
योग्याः
ಸಂಬೋಧನ
योग्य
योग्यौ
योग्याः
ದ್ವಿತೀಯಾ
योग्यम्
योग्यौ
योग्यान्
ತೃತೀಯಾ
योग्येन
योग्याभ्याम्
योग्यैः
ಚತುರ್ಥೀ
योग्याय
योग्याभ्याम्
योग्येभ्यः
ಪಂಚಮೀ
योग्यात् / योग्याद्
योग्याभ्याम्
योग्येभ्यः
ಷಷ್ಠೀ
योग्यस्य
योग्ययोः
योग्यानाम्
ಸಪ್ತಮೀ
योग्ये
योग्ययोः
योग्येषु


ಇತರರು