योग्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
योग्यः
योग्यौ
योग्याः
संबोधन
योग्य
योग्यौ
योग्याः
द्वितीया
योग्यम्
योग्यौ
योग्यान्
तृतीया
योग्येन
योग्याभ्याम्
योग्यैः
चतुर्थी
योग्याय
योग्याभ्याम्
योग्येभ्यः
पंचमी
योग्यात् / योग्याद्
योग्याभ्याम्
योग्येभ्यः
षष्ठी
योग्यस्य
योग्ययोः
योग्यानाम्
सप्तमी
योग्ये
योग्ययोः
योग्येषु
 
एक
द्वि
अनेक
प्रथमा
योग्यः
योग्यौ
योग्याः
सम्बोधन
योग्य
योग्यौ
योग्याः
द्वितीया
योग्यम्
योग्यौ
योग्यान्
तृतीया
योग्येन
योग्याभ्याम्
योग्यैः
चतुर्थी
योग्याय
योग्याभ्याम्
योग्येभ्यः
पञ्चमी
योग्यात् / योग्याद्
योग्याभ्याम्
योग्येभ्यः
षष्ठी
योग्यस्य
योग्ययोः
योग्यानाम्
सप्तमी
योग्ये
योग्ययोः
योग्येषु


इतर