योग ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
योगः
योगौ
योगाः
ಸಂಬೋಧನ
योग
योगौ
योगाः
ದ್ವಿತೀಯಾ
योगम्
योगौ
योगान्
ತೃತೀಯಾ
योगेन
योगाभ्याम्
योगैः
ಚತುರ್ಥೀ
योगाय
योगाभ्याम्
योगेभ्यः
ಪಂಚಮೀ
योगात् / योगाद्
योगाभ्याम्
योगेभ्यः
ಷಷ್ಠೀ
योगस्य
योगयोः
योगानाम्
ಸಪ್ತಮೀ
योगे
योगयोः
योगेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
योगः
योगौ
योगाः
ಸಂಬೋಧನ
योग
योगौ
योगाः
ದ್ವಿತೀಯಾ
योगम्
योगौ
योगान्
ತೃತೀಯಾ
योगेन
योगाभ्याम्
योगैः
ಚತುರ್ಥೀ
योगाय
योगाभ्याम्
योगेभ्यः
ಪಂಚಮೀ
योगात् / योगाद्
योगाभ्याम्
योगेभ्यः
ಷಷ್ಠೀ
योगस्य
योगयोः
योगानाम्
ಸಪ್ತಮೀ
योगे
योगयोः
योगेषु