योग विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
योगः
योगौ
योगाः
संबोधन
योग
योगौ
योगाः
द्वितीया
योगम्
योगौ
योगान्
तृतीया
योगेन
योगाभ्याम्
योगैः
चतुर्थी
योगाय
योगाभ्याम्
योगेभ्यः
पंचमी
योगात् / योगाद्
योगाभ्याम्
योगेभ्यः
षष्ठी
योगस्य
योगयोः
योगानाम्
सप्तमी
योगे
योगयोः
योगेषु
 
एक
द्वि
अनेक
प्रथमा
योगः
योगौ
योगाः
सम्बोधन
योग
योगौ
योगाः
द्वितीया
योगम्
योगौ
योगान्
तृतीया
योगेन
योगाभ्याम्
योगैः
चतुर्थी
योगाय
योगाभ्याम्
योगेभ्यः
पञ्चमी
योगात् / योगाद्
योगाभ्याम्
योगेभ्यः
षष्ठी
योगस्य
योगयोः
योगानाम्
सप्तमी
योगे
योगयोः
योगेषु