युज् - क्विप् प्रत्ययान्तः ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
युक् / युग्
युजौ
युजः
ಸಂಬೋಧನ
युक् / युग्
युजौ
युजः
ದ್ವಿತೀಯಾ
युजम्
युजौ
युजः
ತೃತೀಯಾ
युजा
युग्भ्याम्
युग्भिः
ಚತುರ್ಥೀ
युजे
युग्भ्याम्
युग्भ्यः
ಪಂಚಮೀ
युजः
युग्भ्याम्
युग्भ्यः
ಷಷ್ಠೀ
युजः
युजोः
युजाम्
ಸಪ್ತಮೀ
युजि
युजोः
युक्षु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
युक् / युग्
युजौ
युजः
ಸಂಬೋಧನ
युक् / युग्
युजौ
युजः
ದ್ವಿತೀಯಾ
युजम्
युजौ
युजः
ತೃತೀಯಾ
युजा
युग्भ्याम्
युग्भिः
ಚತುರ್ಥೀ
युजे
युग्भ्याम्
युग्भ्यः
ಪಂಚಮೀ
युजः
युग्भ्याम्
युग्भ्यः
ಷಷ್ಠೀ
युजः
युजोः
युजाम्
ಸಪ್ತಮೀ
युजि
युजोः
युक्षु


ಇತರರು