युज् - क्विप् प्रत्ययान्तः ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
युक् / युग्
युजौ
युजः
ସମ୍ବୋଧନ
युक् / युग्
युजौ
युजः
ଦ୍ୱିତୀୟା
युजम्
युजौ
युजः
ତୃତୀୟା
युजा
युग्भ्याम्
युग्भिः
ଚତୁର୍ଥୀ
युजे
युग्भ्याम्
युग्भ्यः
ପଞ୍ଚମୀ
युजः
युग्भ्याम्
युग्भ्यः
ଷଷ୍ଠୀ
युजः
युजोः
युजाम्
ସପ୍ତମୀ
युजि
युजोः
युक्षु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
युक् / युग्
युजौ
युजः
ସମ୍ବୋଧନ
युक् / युग्
युजौ
युजः
ଦ୍ୱିତୀୟା
युजम्
युजौ
युजः
ତୃତୀୟା
युजा
युग्भ्याम्
युग्भिः
ଚତୁର୍ଥୀ
युजे
युग्भ्याम्
युग्भ्यः
ପଞ୍ଚମୀ
युजः
युग्भ्याम्
युग्भ्यः
ଷଷ୍ଠୀ
युजः
युजोः
युजाम्
ସପ୍ତମୀ
युजि
युजोः
युक्षु


ଅନ୍ୟ