यावत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
यावत् / यावद्
यावती
यावन्ति
ಸಂಬೋಧನ
यावत् / यावद्
यावती
यावन्ति
ದ್ವಿತೀಯಾ
यावत् / यावद्
यावती
यावन्ति
ತೃತೀಯಾ
यावता
यावद्भ्याम्
यावद्भिः
ಚತುರ್ಥೀ
यावते
यावद्भ्याम्
यावद्भ्यः
ಪಂಚಮೀ
यावतः
यावद्भ्याम्
यावद्भ्यः
ಷಷ್ಠೀ
यावतः
यावतोः
यावताम्
ಸಪ್ತಮೀ
यावति
यावतोः
यावत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
यावत् / यावद्
यावती
यावन्ति
ಸಂಬೋಧನ
यावत् / यावद्
यावती
यावन्ति
ದ್ವಿತೀಯಾ
यावत् / यावद्
यावती
यावन्ति
ತೃತೀಯಾ
यावता
यावद्भ्याम्
यावद्भिः
ಚತುರ್ಥೀ
यावते
यावद्भ्याम्
यावद्भ्यः
ಪಂಚಮೀ
यावतः
यावद्भ्याम्
यावद्भ्यः
ಷಷ್ಠೀ
यावतः
यावतोः
यावताम्
ಸಪ್ತಮೀ
यावति
यावतोः
यावत्सु


ಇತರರು