यावत् ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
यावत् / यावद्
यावती
यावन्ति
ସମ୍ବୋଧନ
यावत् / यावद्
यावती
यावन्ति
ଦ୍ୱିତୀୟା
यावत् / यावद्
यावती
यावन्ति
ତୃତୀୟା
यावता
यावद्भ्याम्
यावद्भिः
ଚତୁର୍ଥୀ
यावते
यावद्भ्याम्
यावद्भ्यः
ପଞ୍ଚମୀ
यावतः
यावद्भ्याम्
यावद्भ्यः
ଷଷ୍ଠୀ
यावतः
यावतोः
यावताम्
ସପ୍ତମୀ
यावति
यावतोः
यावत्सु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
यावत् / यावद्
यावती
यावन्ति
ସମ୍ବୋଧନ
यावत् / यावद्
यावती
यावन्ति
ଦ୍ୱିତୀୟା
यावत् / यावद्
यावती
यावन्ति
ତୃତୀୟା
यावता
यावद्भ्याम्
यावद्भिः
ଚତୁର୍ଥୀ
यावते
यावद्भ्याम्
यावद्भ्यः
ପଞ୍ଚମୀ
यावतः
यावद्भ्याम्
यावद्भ्यः
ଷଷ୍ଠୀ
यावतः
यावतोः
यावताम्
ସପ୍ତମୀ
यावति
यावतोः
यावत्सु


ଅନ୍ୟ