यामेय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
यामेयः
यामेयौ
यामेयाः
ಸಂಬೋಧನ
यामेय
यामेयौ
यामेयाः
ದ್ವಿತೀಯಾ
यामेयम्
यामेयौ
यामेयान्
ತೃತೀಯಾ
यामेयेन
यामेयाभ्याम्
यामेयैः
ಚತುರ್ಥೀ
यामेयाय
यामेयाभ्याम्
यामेयेभ्यः
ಪಂಚಮೀ
यामेयात् / यामेयाद्
यामेयाभ्याम्
यामेयेभ्यः
ಷಷ್ಠೀ
यामेयस्य
यामेययोः
यामेयानाम्
ಸಪ್ತಮೀ
यामेये
यामेययोः
यामेयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
यामेयः
यामेयौ
यामेयाः
ಸಂಬೋಧನ
यामेय
यामेयौ
यामेयाः
ದ್ವಿತೀಯಾ
यामेयम्
यामेयौ
यामेयान्
ತೃತೀಯಾ
यामेयेन
यामेयाभ्याम्
यामेयैः
ಚತುರ್ಥೀ
यामेयाय
यामेयाभ्याम्
यामेयेभ्यः
ಪಂಚಮೀ
यामेयात् / यामेयाद्
यामेयाभ्याम्
यामेयेभ्यः
ಷಷ್ಠೀ
यामेयस्य
यामेययोः
यामेयानाम्
ಸಪ್ತಮೀ
यामेये
यामेययोः
यामेयेषु