याचक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
याचकः
याचकौ
याचकाः
ସମ୍ବୋଧନ
याचक
याचकौ
याचकाः
ଦ୍ୱିତୀୟା
याचकम्
याचकौ
याचकान्
ତୃତୀୟା
याचकेन
याचकाभ्याम्
याचकैः
ଚତୁର୍ଥୀ
याचकाय
याचकाभ्याम्
याचकेभ्यः
ପଞ୍ଚମୀ
याचकात् / याचकाद्
याचकाभ्याम्
याचकेभ्यः
ଷଷ୍ଠୀ
याचकस्य
याचकयोः
याचकानाम्
ସପ୍ତମୀ
याचके
याचकयोः
याचकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
याचकः
याचकौ
याचकाः
ସମ୍ବୋଧନ
याचक
याचकौ
याचकाः
ଦ୍ୱିତୀୟା
याचकम्
याचकौ
याचकान्
ତୃତୀୟା
याचकेन
याचकाभ्याम्
याचकैः
ଚତୁର୍ଥୀ
याचकाय
याचकाभ्याम्
याचकेभ्यः
ପଞ୍ଚମୀ
याचकात् / याचकाद्
याचकाभ्याम्
याचकेभ्यः
ଷଷ୍ଠୀ
याचकस्य
याचकयोः
याचकानाम्
ସପ୍ତମୀ
याचके
याचकयोः
याचकेषु


ଅନ୍ୟ