यकारादिपद ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
यकारादिपदम्
यकारादिपदे
यकारादिपदानि
ಸಂಬೋಧನ
यकारादिपद
यकारादिपदे
यकारादिपदानि
ದ್ವಿತೀಯಾ
यकारादिपदम्
यकारादिपदे
यकारादिपदानि
ತೃತೀಯಾ
यकारादिपदेन
यकारादिपदाभ्याम्
यकारादिपदैः
ಚತುರ್ಥೀ
यकारादिपदाय
यकारादिपदाभ्याम्
यकारादिपदेभ्यः
ಪಂಚಮೀ
यकारादिपदात् / यकारादिपदाद्
यकारादिपदाभ्याम्
यकारादिपदेभ्यः
ಷಷ್ಠೀ
यकारादिपदस्य
यकारादिपदयोः
यकारादिपदानाम्
ಸಪ್ತಮೀ
यकारादिपदे
यकारादिपदयोः
यकारादिपदेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
यकारादिपदम्
यकारादिपदे
यकारादिपदानि
ಸಂಬೋಧನ
यकारादिपद
यकारादिपदे
यकारादिपदानि
ದ್ವಿತೀಯಾ
यकारादिपदम्
यकारादिपदे
यकारादिपदानि
ತೃತೀಯಾ
यकारादिपदेन
यकारादिपदाभ्याम्
यकारादिपदैः
ಚತುರ್ಥೀ
यकारादिपदाय
यकारादिपदाभ्याम्
यकारादिपदेभ्यः
ಪಂಚಮೀ
यकारादिपदात् / यकारादिपदाद्
यकारादिपदाभ्याम्
यकारादिपदेभ्यः
ಷಷ್ಠೀ
यकारादिपदस्य
यकारादिपदयोः
यकारादिपदानाम्
ಸಪ್ತಮೀ
यकारादिपदे
यकारादिपदयोः
यकारादिपदेषु