यकारादिपद ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
यकारादिपदम्
यकारादिपदे
यकारादिपदानि
ସମ୍ବୋଧନ
यकारादिपद
यकारादिपदे
यकारादिपदानि
ଦ୍ୱିତୀୟା
यकारादिपदम्
यकारादिपदे
यकारादिपदानि
ତୃତୀୟା
यकारादिपदेन
यकारादिपदाभ्याम्
यकारादिपदैः
ଚତୁର୍ଥୀ
यकारादिपदाय
यकारादिपदाभ्याम्
यकारादिपदेभ्यः
ପଞ୍ଚମୀ
यकारादिपदात् / यकारादिपदाद्
यकारादिपदाभ्याम्
यकारादिपदेभ्यः
ଷଷ୍ଠୀ
यकारादिपदस्य
यकारादिपदयोः
यकारादिपदानाम्
ସପ୍ତମୀ
यकारादिपदे
यकारादिपदयोः
यकारादिपदेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
यकारादिपदम्
यकारादिपदे
यकारादिपदानि
ସମ୍ବୋଧନ
यकारादिपद
यकारादिपदे
यकारादिपदानि
ଦ୍ୱିତୀୟା
यकारादिपदम्
यकारादिपदे
यकारादिपदानि
ତୃତୀୟା
यकारादिपदेन
यकारादिपदाभ्याम्
यकारादिपदैः
ଚତୁର୍ଥୀ
यकारादिपदाय
यकारादिपदाभ्याम्
यकारादिपदेभ्यः
ପଞ୍ଚମୀ
यकारादिपदात् / यकारादिपदाद्
यकारादिपदाभ्याम्
यकारादिपदेभ्यः
ଷଷ୍ଠୀ
यकारादिपदस्य
यकारादिपदयोः
यकारादिपदानाम्
ସପ୍ତମୀ
यकारादिपदे
यकारादिपदयोः
यकारादिपदेषु