मेदिनी विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
मेदिनी
मेदिन्यौ
मेदिन्यः
संबोधन
मेदिनि
मेदिन्यौ
मेदिन्यः
द्वितीया
मेदिनीम्
मेदिन्यौ
मेदिनीः
तृतीया
मेदिन्या
मेदिनीभ्याम्
मेदिनीभिः
चतुर्थी
मेदिन्यै
मेदिनीभ्याम्
मेदिनीभ्यः
पंचमी
मेदिन्याः
मेदिनीभ्याम्
मेदिनीभ्यः
षष्ठी
मेदिन्याः
मेदिन्योः
मेदिनीनाम्
सप्तमी
मेदिन्याम्
मेदिन्योः
मेदिनीषु
 
एक
द्वि
अनेक
प्रथमा
मेदिनी
मेदिन्यौ
मेदिन्यः
सम्बोधन
मेदिनि
मेदिन्यौ
मेदिन्यः
द्वितीया
मेदिनीम्
मेदिन्यौ
मेदिनीः
तृतीया
मेदिन्या
मेदिनीभ्याम्
मेदिनीभिः
चतुर्थी
मेदिन्यै
मेदिनीभ्याम्
मेदिनीभ्यः
पञ्चमी
मेदिन्याः
मेदिनीभ्याम्
मेदिनीभ्यः
षष्ठी
मेदिन्याः
मेदिन्योः
मेदिनीनाम्
सप्तमी
मेदिन्याम्
मेदिन्योः
मेदिनीषु