मृदा ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मृदा
मृदे
मृदाः
ಸಂಬೋಧನ
मृदे
मृदे
मृदाः
ದ್ವಿತೀಯಾ
मृदाम्
मृदे
मृदाः
ತೃತೀಯಾ
मृदया
मृदाभ्याम्
मृदाभिः
ಚತುರ್ಥೀ
मृदायै
मृदाभ्याम्
मृदाभ्यः
ಪಂಚಮೀ
मृदायाः
मृदाभ्याम्
मृदाभ्यः
ಷಷ್ಠೀ
मृदायाः
मृदयोः
मृदानाम्
ಸಪ್ತಮೀ
मृदायाम्
मृदयोः
मृदासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मृदा
मृदे
मृदाः
ಸಂಬೋಧನ
मृदे
मृदे
मृदाः
ದ್ವಿತೀಯಾ
मृदाम्
मृदे
मृदाः
ತೃತೀಯಾ
मृदया
मृदाभ्याम्
मृदाभिः
ಚತುರ್ಥೀ
मृदायै
मृदाभ्याम्
मृदाभ्यः
ಪಂಚಮೀ
मृदायाः
मृदाभ्याम्
मृदाभ्यः
ಷಷ್ಠೀ
मृदायाः
मृदयोः
मृदानाम्
ಸಪ್ತಮೀ
मृदायाम्
मृदयोः
मृदासु


ಇತರರು