मृदा ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
मृदा
मृदे
मृदाः
ସମ୍ବୋଧନ
मृदे
मृदे
मृदाः
ଦ୍ୱିତୀୟା
मृदाम्
मृदे
मृदाः
ତୃତୀୟା
मृदया
मृदाभ्याम्
मृदाभिः
ଚତୁର୍ଥୀ
मृदायै
मृदाभ्याम्
मृदाभ्यः
ପଞ୍ଚମୀ
मृदायाः
मृदाभ्याम्
मृदाभ्यः
ଷଷ୍ଠୀ
मृदायाः
मृदयोः
मृदानाम्
ସପ୍ତମୀ
मृदायाम्
मृदयोः
मृदासु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
मृदा
मृदे
मृदाः
ସମ୍ବୋଧନ
मृदे
मृदे
मृदाः
ଦ୍ୱିତୀୟା
मृदाम्
मृदे
मृदाः
ତୃତୀୟା
मृदया
मृदाभ्याम्
मृदाभिः
ଚତୁର୍ଥୀ
मृदायै
मृदाभ्याम्
मृदाभ्यः
ପଞ୍ଚମୀ
मृदायाः
मृदाभ्याम्
मृदाभ्यः
ଷଷ୍ଠୀ
मृदायाः
मृदयोः
मृदानाम्
ସପ୍ତମୀ
मृदायाम्
मृदयोः
मृदासु


ଅନ୍ୟ