मूषिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मूषिकः
मूषिकौ
मूषिकाः
ಸಂಬೋಧನ
मूषिक
मूषिकौ
मूषिकाः
ದ್ವಿತೀಯಾ
मूषिकम्
मूषिकौ
मूषिकान्
ತೃತೀಯಾ
मूषिकेण
मूषिकाभ्याम्
मूषिकैः
ಚತುರ್ಥೀ
मूषिकाय
मूषिकाभ्याम्
मूषिकेभ्यः
ಪಂಚಮೀ
मूषिकात् / मूषिकाद्
मूषिकाभ्याम्
मूषिकेभ्यः
ಷಷ್ಠೀ
मूषिकस्य
मूषिकयोः
मूषिकाणाम्
ಸಪ್ತಮೀ
मूषिके
मूषिकयोः
मूषिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मूषिकः
मूषिकौ
मूषिकाः
ಸಂಬೋಧನ
मूषिक
मूषिकौ
मूषिकाः
ದ್ವಿತೀಯಾ
मूषिकम्
मूषिकौ
मूषिकान्
ತೃತೀಯಾ
मूषिकेण
मूषिकाभ्याम्
मूषिकैः
ಚತುರ್ಥೀ
मूषिकाय
मूषिकाभ्याम्
मूषिकेभ्यः
ಪಂಚಮೀ
मूषिकात् / मूषिकाद्
मूषिकाभ्याम्
मूषिकेभ्यः
ಷಷ್ಠೀ
मूषिकस्य
मूषिकयोः
मूषिकाणाम्
ಸಪ್ತಮೀ
मूषिके
मूषिकयोः
मूषिकेषु


ಇತರರು