मूषिक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
मूषिकः
मूषिकौ
मूषिकाः
ସମ୍ବୋଧନ
मूषिक
मूषिकौ
मूषिकाः
ଦ୍ୱିତୀୟା
मूषिकम्
मूषिकौ
मूषिकान्
ତୃତୀୟା
मूषिकेण
मूषिकाभ्याम्
मूषिकैः
ଚତୁର୍ଥୀ
मूषिकाय
मूषिकाभ्याम्
मूषिकेभ्यः
ପଞ୍ଚମୀ
मूषिकात् / मूषिकाद्
मूषिकाभ्याम्
मूषिकेभ्यः
ଷଷ୍ଠୀ
मूषिकस्य
मूषिकयोः
मूषिकाणाम्
ସପ୍ତମୀ
मूषिके
मूषिकयोः
मूषिकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
मूषिकः
मूषिकौ
मूषिकाः
ସମ୍ବୋଧନ
मूषिक
मूषिकौ
मूषिकाः
ଦ୍ୱିତୀୟା
मूषिकम्
मूषिकौ
मूषिकान्
ତୃତୀୟା
मूषिकेण
मूषिकाभ्याम्
मूषिकैः
ଚତୁର୍ଥୀ
मूषिकाय
मूषिकाभ्याम्
मूषिकेभ्यः
ପଞ୍ଚମୀ
मूषिकात् / मूषिकाद्
मूषिकाभ्याम्
मूषिकेभ्यः
ଷଷ୍ଠୀ
मूषिकस्य
मूषिकयोः
मूषिकाणाम्
ସପ୍ତମୀ
मूषिके
मूषिकयोः
मूषिकेषु


ଅନ୍ୟ