मूषक ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
मूषकः
मूषकौ
मूषकाः
ସମ୍ବୋଧନ
मूषक
मूषकौ
मूषकाः
ଦ୍ୱିତୀୟା
मूषकम्
मूषकौ
मूषकान्
ତୃତୀୟା
मूषकेण
मूषकाभ्याम्
मूषकैः
ଚତୁର୍ଥୀ
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
ପଞ୍ଚମୀ
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
ଷଷ୍ଠୀ
मूषकस्य
मूषकयोः
मूषकाणाम्
ସପ୍ତମୀ
मूषके
मूषकयोः
मूषकेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
मूषकः
मूषकौ
मूषकाः
ସମ୍ବୋଧନ
मूषक
मूषकौ
मूषकाः
ଦ୍ୱିତୀୟା
मूषकम्
मूषकौ
मूषकान्
ତୃତୀୟା
मूषकेण
मूषकाभ्याम्
मूषकैः
ଚତୁର୍ଥୀ
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
ପଞ୍ଚମୀ
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
ଷଷ୍ଠୀ
मूषकस्य
मूषकयोः
मूषकाणाम्
ସପ୍ତମୀ
मूषके
मूषकयोः
मूषकेषु
ଅନ୍ୟ