मूर्वामयी ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मूर्वामयी
मूर्वामय्यौ
मूर्वामय्यः
ಸಂಬೋಧನ
मूर्वामयि
मूर्वामय्यौ
मूर्वामय्यः
ದ್ವಿತೀಯಾ
मूर्वामयीम्
मूर्वामय्यौ
मूर्वामयीः
ತೃತೀಯಾ
मूर्वामय्या
मूर्वामयीभ्याम्
मूर्वामयीभिः
ಚತುರ್ಥೀ
मूर्वामय्यै
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
ಪಂಚಮೀ
मूर्वामय्याः
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
ಷಷ್ಠೀ
मूर्वामय्याः
मूर्वामय्योः
मूर्वामयीणाम्
ಸಪ್ತಮೀ
मूर्वामय्याम्
मूर्वामय्योः
मूर्वामयीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मूर्वामयी
मूर्वामय्यौ
मूर्वामय्यः
ಸಂಬೋಧನ
मूर्वामयि
मूर्वामय्यौ
मूर्वामय्यः
ದ್ವಿತೀಯಾ
मूर्वामयीम्
मूर्वामय्यौ
मूर्वामयीः
ತೃತೀಯಾ
मूर्वामय्या
मूर्वामयीभ्याम्
मूर्वामयीभिः
ಚತುರ್ಥೀ
मूर्वामय्यै
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
ಪಂಚಮೀ
मूर्वामय्याः
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
ಷಷ್ಠೀ
मूर्वामय्याः
मूर्वामय्योः
मूर्वामयीणाम्
ಸಪ್ತಮೀ
मूर्वामय्याम्
मूर्वामय्योः
मूर्वामयीषु


ಇತರರು