मूर्वामयी ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
मूर्वामयी
मूर्वामय्यौ
मूर्वामय्यः
ସମ୍ବୋଧନ
मूर्वामयि
मूर्वामय्यौ
मूर्वामय्यः
ଦ୍ୱିତୀୟା
मूर्वामयीम्
मूर्वामय्यौ
मूर्वामयीः
ତୃତୀୟା
मूर्वामय्या
मूर्वामयीभ्याम्
मूर्वामयीभिः
ଚତୁର୍ଥୀ
मूर्वामय्यै
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
ପଞ୍ଚମୀ
मूर्वामय्याः
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
ଷଷ୍ଠୀ
मूर्वामय्याः
मूर्वामय्योः
मूर्वामयीणाम्
ସପ୍ତମୀ
मूर्वामय्याम्
मूर्वामय्योः
मूर्वामयीषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
मूर्वामयी
मूर्वामय्यौ
मूर्वामय्यः
ସମ୍ବୋଧନ
मूर्वामयि
मूर्वामय्यौ
मूर्वामय्यः
ଦ୍ୱିତୀୟା
मूर्वामयीम्
मूर्वामय्यौ
मूर्वामयीः
ତୃତୀୟା
मूर्वामय्या
मूर्वामयीभ्याम्
मूर्वामयीभिः
ଚତୁର୍ଥୀ
मूर्वामय्यै
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
ପଞ୍ଚମୀ
मूर्वामय्याः
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
ଷଷ୍ଠୀ
मूर्वामय्याः
मूर्वामय्योः
मूर्वामयीणाम्
ସପ୍ତମୀ
मूर्वामय्याम्
मूर्वामय्योः
मूर्वामयीषु


ଅନ୍ୟ