मूर्वामय ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मूर्वामयम्
मूर्वामये
मूर्वामयाणि
ಸಂಬೋಧನ
मूर्वामय
मूर्वामये
मूर्वामयाणि
ದ್ವಿತೀಯಾ
मूर्वामयम्
मूर्वामये
मूर्वामयाणि
ತೃತೀಯಾ
मूर्वामयेण
मूर्वामयाभ्याम्
मूर्वामयैः
ಚತುರ್ಥೀ
मूर्वामयाय
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
ಪಂಚಮೀ
मूर्वामयात् / मूर्वामयाद्
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
ಷಷ್ಠೀ
मूर्वामयस्य
मूर्वामययोः
मूर्वामयाणाम्
ಸಪ್ತಮೀ
मूर्वामये
मूर्वामययोः
मूर्वामयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मूर्वामयम्
मूर्वामये
मूर्वामयाणि
ಸಂಬೋಧನ
मूर्वामय
मूर्वामये
मूर्वामयाणि
ದ್ವಿತೀಯಾ
मूर्वामयम्
मूर्वामये
मूर्वामयाणि
ತೃತೀಯಾ
मूर्वामयेण
मूर्वामयाभ्याम्
मूर्वामयैः
ಚತುರ್ಥೀ
मूर्वामयाय
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
ಪಂಚಮೀ
मूर्वामयात् / मूर्वामयाद्
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
ಷಷ್ಠೀ
मूर्वामयस्य
मूर्वामययोः
मूर्वामयाणाम्
ಸಪ್ತಮೀ
मूर्वामये
मूर्वामययोः
मूर्वामयेषु


ಇತರರು