मूर्वामय ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
मूर्वामयम्
मूर्वामये
मूर्वामयाणि
ସମ୍ବୋଧନ
मूर्वामय
मूर्वामये
मूर्वामयाणि
ଦ୍ୱିତୀୟା
मूर्वामयम्
मूर्वामये
मूर्वामयाणि
ତୃତୀୟା
मूर्वामयेण
मूर्वामयाभ्याम्
मूर्वामयैः
ଚତୁର୍ଥୀ
मूर्वामयाय
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
ପଞ୍ଚମୀ
मूर्वामयात् / मूर्वामयाद्
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
ଷଷ୍ଠୀ
मूर्वामयस्य
मूर्वामययोः
मूर्वामयाणाम्
ସପ୍ତମୀ
मूर्वामये
मूर्वामययोः
मूर्वामयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
मूर्वामयम्
मूर्वामये
मूर्वामयाणि
ସମ୍ବୋଧନ
मूर्वामय
मूर्वामये
मूर्वामयाणि
ଦ୍ୱିତୀୟା
मूर्वामयम्
मूर्वामये
मूर्वामयाणि
ତୃତୀୟା
मूर्वामयेण
मूर्वामयाभ्याम्
मूर्वामयैः
ଚତୁର୍ଥୀ
मूर्वामयाय
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
ପଞ୍ଚମୀ
मूर्वामयात् / मूर्वामयाद्
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
ଷଷ୍ଠୀ
मूर्वामयस्य
मूर्वामययोः
मूर्वामयाणाम्
ସପ୍ତମୀ
मूर्वामये
मूर्वामययोः
मूर्वामयेषु


ଅନ୍ୟ