मूर्ख ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मूर्खः
मूर्खौ
मूर्खाः
ಸಂಬೋಧನ
मूर्ख
मूर्खौ
मूर्खाः
ದ್ವಿತೀಯಾ
मूर्खम्
मूर्खौ
मूर्खान्
ತೃತೀಯಾ
मूर्खेण
मूर्खाभ्याम्
मूर्खैः
ಚತುರ್ಥೀ
मूर्खाय
मूर्खाभ्याम्
मूर्खेभ्यः
ಪಂಚಮೀ
मूर्खात् / मूर्खाद्
मूर्खाभ्याम्
मूर्खेभ्यः
ಷಷ್ಠೀ
मूर्खस्य
मूर्खयोः
मूर्खाणाम्
ಸಪ್ತಮೀ
मूर्खे
मूर्खयोः
मूर्खेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मूर्खः
मूर्खौ
मूर्खाः
ಸಂಬೋಧನ
मूर्ख
मूर्खौ
मूर्खाः
ದ್ವಿತೀಯಾ
मूर्खम्
मूर्खौ
मूर्खान्
ತೃತೀಯಾ
मूर्खेण
मूर्खाभ्याम्
मूर्खैः
ಚತುರ್ಥೀ
मूर्खाय
मूर्खाभ्याम्
मूर्खेभ्यः
ಪಂಚಮೀ
मूर्खात् / मूर्खाद्
मूर्खाभ्याम्
मूर्खेभ्यः
ಷಷ್ಠೀ
मूर्खस्य
मूर्खयोः
मूर्खाणाम्
ಸಪ್ತಮೀ
मूर्खे
मूर्खयोः
मूर्खेषु


ಇತರರು