मूर्ख ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
मूर्खः
मूर्खौ
मूर्खाः
ସମ୍ବୋଧନ
मूर्ख
मूर्खौ
मूर्खाः
ଦ୍ୱିତୀୟା
मूर्खम्
मूर्खौ
मूर्खान्
ତୃତୀୟା
मूर्खेण
मूर्खाभ्याम्
मूर्खैः
ଚତୁର୍ଥୀ
मूर्खाय
मूर्खाभ्याम्
मूर्खेभ्यः
ପଞ୍ଚମୀ
मूर्खात् / मूर्खाद्
मूर्खाभ्याम्
मूर्खेभ्यः
ଷଷ୍ଠୀ
मूर्खस्य
मूर्खयोः
मूर्खाणाम्
ସପ୍ତମୀ
मूर्खे
मूर्खयोः
मूर्खेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
मूर्खः
मूर्खौ
मूर्खाः
ସମ୍ବୋଧନ
मूर्ख
मूर्खौ
मूर्खाः
ଦ୍ୱିତୀୟା
मूर्खम्
मूर्खौ
मूर्खान्
ତୃତୀୟା
मूर्खेण
मूर्खाभ्याम्
मूर्खैः
ଚତୁର୍ଥୀ
मूर्खाय
मूर्खाभ्याम्
मूर्खेभ्यः
ପଞ୍ଚମୀ
मूर्खात् / मूर्खाद्
मूर्खाभ्याम्
मूर्खेभ्यः
ଷଷ୍ଠୀ
मूर्खस्य
मूर्खयोः
मूर्खाणाम्
ସପ୍ତମୀ
मूर्खे
मूर्खयोः
मूर्खेषु


ଅନ୍ୟ