मूर्ख विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
मूर्खः
मूर्खौ
मूर्खाः
संबोधन
मूर्ख
मूर्खौ
मूर्खाः
द्वितीया
मूर्खम्
मूर्खौ
मूर्खान्
तृतीया
मूर्खेण
मूर्खाभ्याम्
मूर्खैः
चतुर्थी
मूर्खाय
मूर्खाभ्याम्
मूर्खेभ्यः
पंचमी
मूर्खात् / मूर्खाद्
मूर्खाभ्याम्
मूर्खेभ्यः
षष्ठी
मूर्खस्य
मूर्खयोः
मूर्खाणाम्
सप्तमी
मूर्खे
मूर्खयोः
मूर्खेषु
 
एक
द्वि
अनेक
प्रथमा
मूर्खः
मूर्खौ
मूर्खाः
सम्बोधन
मूर्ख
मूर्खौ
मूर्खाः
द्वितीया
मूर्खम्
मूर्खौ
मूर्खान्
तृतीया
मूर्खेण
मूर्खाभ्याम्
मूर्खैः
चतुर्थी
मूर्खाय
मूर्खाभ्याम्
मूर्खेभ्यः
पञ्चमी
मूर्खात् / मूर्खाद्
मूर्खाभ्याम्
मूर्खेभ्यः
षष्ठी
मूर्खस्य
मूर्खयोः
मूर्खाणाम्
सप्तमी
मूर्खे
मूर्खयोः
मूर्खेषु


इतर