मुह् ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
मुक् / मुग् / मुट् / मुड्
मुहौ
मुहः
ସମ୍ବୋଧନ
मुक् / मुग् / मुट् / मुड्
मुहौ
मुहः
ଦ୍ୱିତୀୟା
मुहम्
मुहौ
मुहः
ତୃତୀୟା
मुहा
मुग्भ्याम् / मुड्भ्याम्
मुग्भिः / मुड्भिः
ଚତୁର୍ଥୀ
मुहे
मुग्भ्याम् / मुड्भ्याम्
मुग्भ्यः / मुड्भ्यः
ପଞ୍ଚମୀ
मुहः
मुग्भ्याम् / मुड्भ्याम्
मुग्भ्यः / मुड्भ्यः
ଷଷ୍ଠୀ
मुहः
मुहोः
मुहाम्
ସପ୍ତମୀ
मुहि
मुहोः
मुक्षु / मुट्त्सु / मुट्सु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
मुक् / मुग् / मुट् / मुड्
मुहौ
मुहः
ସମ୍ବୋଧନ
मुक् / मुग् / मुट् / मुड्
मुहौ
मुहः
ଦ୍ୱିତୀୟା
मुहम्
मुहौ
मुहः
ତୃତୀୟା
मुहा
मुग्भ्याम् / मुड्भ्याम्
मुग्भिः / मुड्भिः
ଚତୁର୍ଥୀ
मुहे
मुग्भ्याम् / मुड्भ्याम्
मुग्भ्यः / मुड्भ्यः
ପଞ୍ଚମୀ
मुहः
मुग्भ्याम् / मुड्भ्याम्
मुग्भ्यः / मुड्भ्यः
ଷଷ୍ଠୀ
मुहः
मुहोः
मुहाम्
ସପ୍ତମୀ
मुहि
मुहोः
मुक्षु / मुट्त्सु / मुट्सु