मुचयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मुचयितव्यः
मुचयितव्यौ
मुचयितव्याः
ಸಂಬೋಧನ
मुचयितव्य
मुचयितव्यौ
मुचयितव्याः
ದ್ವಿತೀಯಾ
मुचयितव्यम्
मुचयितव्यौ
मुचयितव्यान्
ತೃತೀಯಾ
मुचयितव्येन
मुचयितव्याभ्याम्
मुचयितव्यैः
ಚತುರ್ಥೀ
मुचयितव्याय
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
ಪಂಚಮೀ
मुचयितव्यात् / मुचयितव्याद्
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
ಷಷ್ಠೀ
मुचयितव्यस्य
मुचयितव्ययोः
मुचयितव्यानाम्
ಸಪ್ತಮೀ
मुचयितव्ये
मुचयितव्ययोः
मुचयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मुचयितव्यः
मुचयितव्यौ
मुचयितव्याः
ಸಂಬೋಧನ
मुचयितव्य
मुचयितव्यौ
मुचयितव्याः
ದ್ವಿತೀಯಾ
मुचयितव्यम्
मुचयितव्यौ
मुचयितव्यान्
ತೃತೀಯಾ
मुचयितव्येन
मुचयितव्याभ्याम्
मुचयितव्यैः
ಚತುರ್ಥೀ
मुचयितव्याय
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
ಪಂಚಮೀ
मुचयितव्यात् / मुचयितव्याद्
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
ಷಷ್ಠೀ
मुचयितव्यस्य
मुचयितव्ययोः
मुचयितव्यानाम्
ಸಪ್ತಮೀ
मुचयितव्ये
मुचयितव्ययोः
मुचयितव्येषु


ಇತರರು