मुचयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
मुचयितव्यः
मुचयितव्यौ
मुचयितव्याः
ସମ୍ବୋଧନ
मुचयितव्य
मुचयितव्यौ
मुचयितव्याः
ଦ୍ୱିତୀୟା
मुचयितव्यम्
मुचयितव्यौ
मुचयितव्यान्
ତୃତୀୟା
मुचयितव्येन
मुचयितव्याभ्याम्
मुचयितव्यैः
ଚତୁର୍ଥୀ
मुचयितव्याय
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
ପଞ୍ଚମୀ
मुचयितव्यात् / मुचयितव्याद्
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
ଷଷ୍ଠୀ
मुचयितव्यस्य
मुचयितव्ययोः
मुचयितव्यानाम्
ସପ୍ତମୀ
मुचयितव्ये
मुचयितव्ययोः
मुचयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
मुचयितव्यः
मुचयितव्यौ
मुचयितव्याः
ସମ୍ବୋଧନ
मुचयितव्य
मुचयितव्यौ
मुचयितव्याः
ଦ୍ୱିତୀୟା
मुचयितव्यम्
मुचयितव्यौ
मुचयितव्यान्
ତୃତୀୟା
मुचयितव्येन
मुचयितव्याभ्याम्
मुचयितव्यैः
ଚତୁର୍ଥୀ
मुचयितव्याय
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
ପଞ୍ଚମୀ
मुचयितव्यात् / मुचयितव्याद्
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
ଷଷ୍ଠୀ
मुचयितव्यस्य
मुचयितव्ययोः
मुचयितव्यानाम्
ସପ୍ତମୀ
मुचयितव्ये
मुचयितव्ययोः
मुचयितव्येषु


ଅନ୍ୟ