मुचयितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
मुचयितव्यः
मुचयितव्यौ
मुचयितव्याः
संबोधन
मुचयितव्य
मुचयितव्यौ
मुचयितव्याः
द्वितीया
मुचयितव्यम्
मुचयितव्यौ
मुचयितव्यान्
तृतीया
मुचयितव्येन
मुचयितव्याभ्याम्
मुचयितव्यैः
चतुर्थी
मुचयितव्याय
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
पंचमी
मुचयितव्यात् / मुचयितव्याद्
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
षष्ठी
मुचयितव्यस्य
मुचयितव्ययोः
मुचयितव्यानाम्
सप्तमी
मुचयितव्ये
मुचयितव्ययोः
मुचयितव्येषु
 
एक
द्वि
अनेक
प्रथमा
मुचयितव्यः
मुचयितव्यौ
मुचयितव्याः
सम्बोधन
मुचयितव्य
मुचयितव्यौ
मुचयितव्याः
द्वितीया
मुचयितव्यम्
मुचयितव्यौ
मुचयितव्यान्
तृतीया
मुचयितव्येन
मुचयितव्याभ्याम्
मुचयितव्यैः
चतुर्थी
मुचयितव्याय
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
पञ्चमी
मुचयितव्यात् / मुचयितव्याद्
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
षष्ठी
मुचयितव्यस्य
मुचयितव्ययोः
मुचयितव्यानाम्
सप्तमी
मुचयितव्ये
मुचयितव्ययोः
मुचयितव्येषु


इतर