मुखतीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
मुखतीयः
मुखतीयौ
मुखतीयाः
ସମ୍ବୋଧନ
मुखतीय
मुखतीयौ
मुखतीयाः
ଦ୍ୱିତୀୟା
मुखतीयम्
मुखतीयौ
मुखतीयान्
ତୃତୀୟା
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
ଚତୁର୍ଥୀ
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
ପଞ୍ଚମୀ
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
ଷଷ୍ଠୀ
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
ସପ୍ତମୀ
मुखतीये
मुखतीययोः
मुखतीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
मुखतीयः
मुखतीयौ
मुखतीयाः
ସମ୍ବୋଧନ
मुखतीय
मुखतीयौ
मुखतीयाः
ଦ୍ୱିତୀୟା
मुखतीयम्
मुखतीयौ
मुखतीयान्
ତୃତୀୟା
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
ଚତୁର୍ଥୀ
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
ପଞ୍ଚମୀ
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
ଷଷ୍ଠୀ
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
ସପ୍ତମୀ
मुखतीये
मुखतीययोः
मुखतीयेषु


ଅନ୍ୟ