मुखतीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
मुखतीयः
मुखतीयौ
मुखतीयाः
संबोधन
मुखतीय
मुखतीयौ
मुखतीयाः
द्वितीया
मुखतीयम्
मुखतीयौ
मुखतीयान्
तृतीया
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
चतुर्थी
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
पंचमी
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
षष्ठी
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
सप्तमी
मुखतीये
मुखतीययोः
मुखतीयेषु
 
एक
द्वि
अनेक
प्रथमा
मुखतीयः
मुखतीयौ
मुखतीयाः
सम्बोधन
मुखतीय
मुखतीयौ
मुखतीयाः
द्वितीया
मुखतीयम्
मुखतीयौ
मुखतीयान्
तृतीया
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
चतुर्थी
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
पञ्चमी
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
षष्ठी
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
सप्तमी
मुखतीये
मुखतीययोः
मुखतीयेषु


इतर