मुखतीय ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मुखतीयम्
मुखतीये
मुखतीयानि
ಸಂಬೋಧನ
मुखतीय
मुखतीये
मुखतीयानि
ದ್ವಿತೀಯಾ
मुखतीयम्
मुखतीये
मुखतीयानि
ತೃತೀಯಾ
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
ಚತುರ್ಥೀ
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
ಪಂಚಮೀ
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
ಷಷ್ಠೀ
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
ಸಪ್ತಮೀ
मुखतीये
मुखतीययोः
मुखतीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मुखतीयम्
मुखतीये
मुखतीयानि
ಸಂಬೋಧನ
मुखतीय
मुखतीये
मुखतीयानि
ದ್ವಿತೀಯಾ
मुखतीयम्
मुखतीये
मुखतीयानि
ತೃತೀಯಾ
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
ಚತುರ್ಥೀ
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
ಪಂಚಮೀ
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
ಷಷ್ಠೀ
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
ಸಪ್ತಮೀ
मुखतीये
मुखतीययोः
मुखतीयेषु


ಇತರರು