मुखतीय ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
मुखतीयम्
मुखतीये
मुखतीयानि
ସମ୍ବୋଧନ
मुखतीय
मुखतीये
मुखतीयानि
ଦ୍ୱିତୀୟା
मुखतीयम्
मुखतीये
मुखतीयानि
ତୃତୀୟା
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
ଚତୁର୍ଥୀ
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
ପଞ୍ଚମୀ
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
ଷଷ୍ଠୀ
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
ସପ୍ତମୀ
मुखतीये
मुखतीययोः
मुखतीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
मुखतीयम्
मुखतीये
मुखतीयानि
ସମ୍ବୋଧନ
मुखतीय
मुखतीये
मुखतीयानि
ଦ୍ୱିତୀୟା
मुखतीयम्
मुखतीये
मुखतीयानि
ତୃତୀୟା
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
ଚତୁର୍ଥୀ
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
ପଞ୍ଚମୀ
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
ଷଷ୍ଠୀ
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
ସପ୍ତମୀ
मुखतीये
मुखतीययोः
मुखतीयेषु


ଅନ୍ୟ