मुखतीय विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
मुखतीयम्
मुखतीये
मुखतीयानि
संबोधन
मुखतीय
मुखतीये
मुखतीयानि
द्वितीया
मुखतीयम्
मुखतीये
मुखतीयानि
तृतीया
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
चतुर्थी
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
पंचमी
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
षष्ठी
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
सप्तमी
मुखतीये
मुखतीययोः
मुखतीयेषु
 
एक
द्वि
अनेक
प्रथमा
मुखतीयम्
मुखतीये
मुखतीयानि
सम्बोधन
मुखतीय
मुखतीये
मुखतीयानि
द्वितीया
मुखतीयम्
मुखतीये
मुखतीयानि
तृतीया
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
चतुर्थी
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
पञ्चमी
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
षष्ठी
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
सप्तमी
मुखतीये
मुखतीययोः
मुखतीयेषु


इतर