मीना ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मीना
मीने
मीनाः
ಸಂಬೋಧನ
मीने
मीने
मीनाः
ದ್ವಿತೀಯಾ
मीनाम्
मीने
मीनाः
ತೃತೀಯಾ
मीनया
मीनाभ्याम्
मीनाभिः
ಚತುರ್ಥೀ
मीनायै
मीनाभ्याम्
मीनाभ्यः
ಪಂಚಮೀ
मीनायाः
मीनाभ्याम्
मीनाभ्यः
ಷಷ್ಠೀ
मीनायाः
मीनयोः
मीनानाम्
ಸಪ್ತಮೀ
मीनायाम्
मीनयोः
मीनासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मीना
मीने
मीनाः
ಸಂಬೋಧನ
मीने
मीने
मीनाः
ದ್ವಿತೀಯಾ
मीनाम्
मीने
मीनाः
ತೃತೀಯಾ
मीनया
मीनाभ्याम्
मीनाभिः
ಚತುರ್ಥೀ
मीनायै
मीनाभ्याम्
मीनाभ्यः
ಪಂಚಮೀ
मीनायाः
मीनाभ्याम्
मीनाभ्यः
ಷಷ್ಠೀ
मीनायाः
मीनयोः
मीनानाम्
ಸಪ್ತಮೀ
मीनायाम्
मीनयोः
मीनासु


ಇತರರು