मीन ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मीनम्
मीने
मीनानि
ಸಂಬೋಧನ
मीन
मीने
मीनानि
ದ್ವಿತೀಯಾ
मीनम्
मीने
मीनानि
ತೃತೀಯಾ
मीनेन
मीनाभ्याम्
मीनैः
ಚತುರ್ಥೀ
मीनाय
मीनाभ्याम्
मीनेभ्यः
ಪಂಚಮೀ
मीनात् / मीनाद्
मीनाभ्याम्
मीनेभ्यः
ಷಷ್ಠೀ
मीनस्य
मीनयोः
मीनानाम्
ಸಪ್ತಮೀ
मीने
मीनयोः
मीनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मीनम्
मीने
मीनानि
ಸಂಬೋಧನ
मीन
मीने
मीनानि
ದ್ವಿತೀಯಾ
मीनम्
मीने
मीनानि
ತೃತೀಯಾ
मीनेन
मीनाभ्याम्
मीनैः
ಚತುರ್ಥೀ
मीनाय
मीनाभ्याम्
मीनेभ्यः
ಪಂಚಮೀ
मीनात् / मीनाद्
मीनाभ्याम्
मीनेभ्यः
ಷಷ್ಠೀ
मीनस्य
मीनयोः
मीनानाम्
ಸಪ್ತಮೀ
मीने
मीनयोः
मीनेषु


ಇತರರು