मित्रद्रुह् ಶಬ್ದ ರೂಪ
(ನಪುಂಸಕ ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
मित्रध्रुक् / मित्रध्रुग् / मित्रध्रुट् / मित्रध्रुड्
मित्रद्रुही
मित्रद्रुंहि
ಸಂಬೋಧನ
मित्रध्रुक् / मित्रध्रुग् / मित्रध्रुट् / मित्रध्रुड्
मित्रद्रुही
मित्रद्रुंहि
ದ್ವಿತೀಯಾ
मित्रध्रुक् / मित्रध्रुग् / मित्रध्रुट् / मित्रध्रुड्
मित्रद्रुही
मित्रद्रुंहि
ತೃತೀಯಾ
मित्रद्रुहा
मित्रध्रुग्भ्याम् / मित्रध्रुड्भ्याम्
मित्रध्रुग्भिः / मित्रध्रुड्भिः
ಚತುರ್ಥೀ
मित्रद्रुहे
मित्रध्रुग्भ्याम् / मित्रध्रुड्भ्याम्
मित्रध्रुग्भ्यः / मित्रध्रुड्भ्यः
ಪಂಚಮೀ
मित्रद्रुहः
मित्रध्रुग्भ्याम् / मित्रध्रुड्भ्याम्
मित्रध्रुग्भ्यः / मित्रध्रुड्भ्यः
ಷಷ್ಠೀ
मित्रद्रुहः
मित्रद्रुहोः
मित्रद्रुहाम्
ಸಪ್ತಮೀ
मित्रद्रुहि
मित्रद्रुहोः
मित्रध्रुक्षु / मित्रध्रुट्त्सु / मित्रध्रुट्सु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
मित्रध्रुक् / मित्रध्रुग् / मित्रध्रुट् / मित्रध्रुड्
मित्रद्रुही
मित्रद्रुंहि
ಸಂಬೋಧನ
मित्रध्रुक् / मित्रध्रुग् / मित्रध्रुट् / मित्रध्रुड्
मित्रद्रुही
मित्रद्रुंहि
ದ್ವಿತೀಯಾ
मित्रध्रुक् / मित्रध्रुग् / मित्रध्रुट् / मित्रध्रुड्
मित्रद्रुही
मित्रद्रुंहि
ತೃತೀಯಾ
मित्रद्रुहा
मित्रध्रुग्भ्याम् / मित्रध्रुड्भ्याम्
मित्रध्रुग्भिः / मित्रध्रुड्भिः
ಚತುರ್ಥೀ
मित्रद्रुहे
मित्रध्रुग्भ्याम् / मित्रध्रुड्भ्याम्
मित्रध्रुग्भ्यः / मित्रध्रुड्भ्यः
ಪಂಚಮೀ
मित्रद्रुहः
मित्रध्रुग्भ्याम् / मित्रध्रुड्भ्याम्
मित्रध्रुग्भ्यः / मित्रध्रुड्भ्यः
ಷಷ್ಠೀ
मित्रद्रुहः
मित्रद्रुहोः
मित्रद्रुहाम्
ಸಪ್ತಮೀ
मित्रद्रुहि
मित्रद्रुहोः
मित्रध्रुक्षु / मित्रध्रुट्त्सु / मित्रध्रुट्सु
ಇತರರು