माहती ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
माहती
माहत्यौ
माहत्यः
ಸಂಬೋಧನ
माहति
माहत्यौ
माहत्यः
ದ್ವಿತೀಯಾ
माहतीम्
माहत्यौ
माहतीः
ತೃತೀಯಾ
माहत्या
माहतीभ्याम्
माहतीभिः
ಚತುರ್ಥೀ
माहत्यै
माहतीभ्याम्
माहतीभ्यः
ಪಂಚಮೀ
माहत्याः
माहतीभ्याम्
माहतीभ्यः
ಷಷ್ಠೀ
माहत्याः
माहत्योः
माहतीनाम्
ಸಪ್ತಮೀ
माहत्याम्
माहत्योः
माहतीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
माहती
माहत्यौ
माहत्यः
ಸಂಬೋಧನ
माहति
माहत्यौ
माहत्यः
ದ್ವಿತೀಯಾ
माहतीम्
माहत्यौ
माहतीः
ತೃತೀಯಾ
माहत्या
माहतीभ्याम्
माहतीभिः
ಚತುರ್ಥೀ
माहत्यै
माहतीभ्याम्
माहतीभ्यः
ಪಂಚಮೀ
माहत्याः
माहतीभ्याम्
माहतीभ्यः
ಷಷ್ಠೀ
माहत्याः
माहत्योः
माहतीनाम्
ಸಪ್ತಮೀ
माहत्याम्
माहत्योः
माहतीषु


ಇತರರು