माहती विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
माहती
माहत्यौ
माहत्यः
संबोधन
माहति
माहत्यौ
माहत्यः
द्वितीया
माहतीम्
माहत्यौ
माहतीः
तृतीया
माहत्या
माहतीभ्याम्
माहतीभिः
चतुर्थी
माहत्यै
माहतीभ्याम्
माहतीभ्यः
पंचमी
माहत्याः
माहतीभ्याम्
माहतीभ्यः
षष्ठी
माहत्याः
माहत्योः
माहतीनाम्
सप्तमी
माहत्याम्
माहत्योः
माहतीषु
 
एक
द्वि
अनेक
प्रथमा
माहती
माहत्यौ
माहत्यः
सम्बोधन
माहति
माहत्यौ
माहत्यः
द्वितीया
माहतीम्
माहत्यौ
माहतीः
तृतीया
माहत्या
माहतीभ्याम्
माहतीभिः
चतुर्थी
माहत्यै
माहतीभ्याम्
माहतीभ्यः
पञ्चमी
माहत्याः
माहतीभ्याम्
माहतीभ्यः
षष्ठी
माहत्याः
माहत्योः
माहतीनाम्
सप्तमी
माहत्याम्
माहत्योः
माहतीषु


इतर